Declension table of ?naṃśuka

Deva

MasculineSingularDualPlural
Nominativenaṃśukaḥ naṃśukau naṃśukāḥ
Vocativenaṃśuka naṃśukau naṃśukāḥ
Accusativenaṃśukam naṃśukau naṃśukān
Instrumentalnaṃśukena naṃśukābhyām naṃśukaiḥ naṃśukebhiḥ
Dativenaṃśukāya naṃśukābhyām naṃśukebhyaḥ
Ablativenaṃśukāt naṃśukābhyām naṃśukebhyaḥ
Genitivenaṃśukasya naṃśukayoḥ naṃśukānām
Locativenaṃśuke naṃśukayoḥ naṃśukeṣu

Compound naṃśuka -

Adverb -naṃśukam -naṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria