Declension table of ?naṃhasa

Deva

MasculineSingularDualPlural
Nominativenaṃhasaḥ naṃhasau naṃhasāḥ
Vocativenaṃhasa naṃhasau naṃhasāḥ
Accusativenaṃhasam naṃhasau naṃhasān
Instrumentalnaṃhasena naṃhasābhyām naṃhasaiḥ naṃhasebhiḥ
Dativenaṃhasāya naṃhasābhyām naṃhasebhyaḥ
Ablativenaṃhasāt naṃhasābhyām naṃhasebhyaḥ
Genitivenaṃhasasya naṃhasayoḥ naṃhasānām
Locativenaṃhase naṃhasayoḥ naṃhaseṣu

Compound naṃhasa -

Adverb -naṃhasam -naṃhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria