Declension table of naḥkṣudra

Deva

MasculineSingularDualPlural
Nominativenaḥkṣudraḥ naḥkṣudrau naḥkṣudrāḥ
Vocativenaḥkṣudra naḥkṣudrau naḥkṣudrāḥ
Accusativenaḥkṣudram naḥkṣudrau naḥkṣudrān
Instrumentalnaḥkṣudreṇa naḥkṣudrābhyām naḥkṣudraiḥ naḥkṣudrebhiḥ
Dativenaḥkṣudrāya naḥkṣudrābhyām naḥkṣudrebhyaḥ
Ablativenaḥkṣudrāt naḥkṣudrābhyām naḥkṣudrebhyaḥ
Genitivenaḥkṣudrasya naḥkṣudrayoḥ naḥkṣudrāṇām
Locativenaḥkṣudre naḥkṣudrayoḥ naḥkṣudreṣu

Compound naḥkṣudra -

Adverb -naḥkṣudram -naḥkṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria