Declension table of ?naḍvatā

Deva

FeminineSingularDualPlural
Nominativenaḍvatā naḍvate naḍvatāḥ
Vocativenaḍvate naḍvate naḍvatāḥ
Accusativenaḍvatām naḍvate naḍvatāḥ
Instrumentalnaḍvatayā naḍvatābhyām naḍvatābhiḥ
Dativenaḍvatāyai naḍvatābhyām naḍvatābhyaḥ
Ablativenaḍvatāyāḥ naḍvatābhyām naḍvatābhyaḥ
Genitivenaḍvatāyāḥ naḍvatayoḥ naḍvatānām
Locativenaḍvatāyām naḍvatayoḥ naḍvatāsu

Adverb -naḍvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria