Declension table of naḍvala

Deva

NeuterSingularDualPlural
Nominativenaḍvalam naḍvale naḍvalāni
Vocativenaḍvala naḍvale naḍvalāni
Accusativenaḍvalam naḍvale naḍvalāni
Instrumentalnaḍvalena naḍvalābhyām naḍvalaiḥ
Dativenaḍvalāya naḍvalābhyām naḍvalebhyaḥ
Ablativenaḍvalāt naḍvalābhyām naḍvalebhyaḥ
Genitivenaḍvalasya naḍvalayoḥ naḍvalānām
Locativenaḍvale naḍvalayoḥ naḍvaleṣu

Compound naḍvala -

Adverb -naḍvalam -naḍvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria