Declension table of ?naḍuvāha

Deva

MasculineSingularDualPlural
Nominativenaḍuvāhaḥ naḍuvāhau naḍuvāhāḥ
Vocativenaḍuvāha naḍuvāhau naḍuvāhāḥ
Accusativenaḍuvāham naḍuvāhau naḍuvāhān
Instrumentalnaḍuvāhena naḍuvāhābhyām naḍuvāhaiḥ naḍuvāhebhiḥ
Dativenaḍuvāhāya naḍuvāhābhyām naḍuvāhebhyaḥ
Ablativenaḍuvāhāt naḍuvāhābhyām naḍuvāhebhyaḥ
Genitivenaḍuvāhasya naḍuvāhayoḥ naḍuvāhānām
Locativenaḍuvāhe naḍuvāhayoḥ naḍuvāheṣu

Compound naḍuvāha -

Adverb -naḍuvāham -naḍuvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria