Declension table of ?naḍila

Deva

MasculineSingularDualPlural
Nominativenaḍilaḥ naḍilau naḍilāḥ
Vocativenaḍila naḍilau naḍilāḥ
Accusativenaḍilam naḍilau naḍilān
Instrumentalnaḍilena naḍilābhyām naḍilaiḥ naḍilebhiḥ
Dativenaḍilāya naḍilābhyām naḍilebhyaḥ
Ablativenaḍilāt naḍilābhyām naḍilebhyaḥ
Genitivenaḍilasya naḍilayoḥ naḍilānām
Locativenaḍile naḍilayoḥ naḍileṣu

Compound naḍila -

Adverb -naḍilam -naḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria