Declension table of ?naḍbhuvaka

Deva

MasculineSingularDualPlural
Nominativenaḍbhuvakaḥ naḍbhuvakau naḍbhuvakāḥ
Vocativenaḍbhuvaka naḍbhuvakau naḍbhuvakāḥ
Accusativenaḍbhuvakam naḍbhuvakau naḍbhuvakān
Instrumentalnaḍbhuvakena naḍbhuvakābhyām naḍbhuvakaiḥ naḍbhuvakebhiḥ
Dativenaḍbhuvakāya naḍbhuvakābhyām naḍbhuvakebhyaḥ
Ablativenaḍbhuvakāt naḍbhuvakābhyām naḍbhuvakebhyaḥ
Genitivenaḍbhuvakasya naḍbhuvakayoḥ naḍbhuvakānām
Locativenaḍbhuvake naḍbhuvakayoḥ naḍbhuvakeṣu

Compound naḍbhuvaka -

Adverb -naḍbhuvakam -naḍbhuvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria