Declension table of ?naḍavana

Deva

NeuterSingularDualPlural
Nominativenaḍavanam naḍavane naḍavanāni
Vocativenaḍavana naḍavane naḍavanāni
Accusativenaḍavanam naḍavane naḍavanāni
Instrumentalnaḍavanena naḍavanābhyām naḍavanaiḥ
Dativenaḍavanāya naḍavanābhyām naḍavanebhyaḥ
Ablativenaḍavanāt naḍavanābhyām naḍavanebhyaḥ
Genitivenaḍavanasya naḍavanayoḥ naḍavanānām
Locativenaḍavane naḍavanayoḥ naḍavaneṣu

Compound naḍavana -

Adverb -naḍavanam -naḍavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria