Declension table of ?naḍasa

Deva

NeuterSingularDualPlural
Nominativenaḍasam naḍase naḍasāni
Vocativenaḍasa naḍase naḍasāni
Accusativenaḍasam naḍase naḍasāni
Instrumentalnaḍasena naḍasābhyām naḍasaiḥ
Dativenaḍasāya naḍasābhyām naḍasebhyaḥ
Ablativenaḍasāt naḍasābhyām naḍasebhyaḥ
Genitivenaḍasasya naḍasayoḥ naḍasānām
Locativenaḍase naḍasayoḥ naḍaseṣu

Compound naḍasa -

Adverb -naḍasam -naḍasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria