Declension table of ?naḍakūbara

Deva

MasculineSingularDualPlural
Nominativenaḍakūbaraḥ naḍakūbarau naḍakūbarāḥ
Vocativenaḍakūbara naḍakūbarau naḍakūbarāḥ
Accusativenaḍakūbaram naḍakūbarau naḍakūbarān
Instrumentalnaḍakūbareṇa naḍakūbarābhyām naḍakūbaraiḥ naḍakūbarebhiḥ
Dativenaḍakūbarāya naḍakūbarābhyām naḍakūbarebhyaḥ
Ablativenaḍakūbarāt naḍakūbarābhyām naḍakūbarebhyaḥ
Genitivenaḍakūbarasya naḍakūbarayoḥ naḍakūbarāṇām
Locativenaḍakūbare naḍakūbarayoḥ naḍakūbareṣu

Compound naḍakūbara -

Adverb -naḍakūbaram -naḍakūbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria