Declension table of ?naḍaka

Deva

NeuterSingularDualPlural
Nominativenaḍakam naḍake naḍakāni
Vocativenaḍaka naḍake naḍakāni
Accusativenaḍakam naḍake naḍakāni
Instrumentalnaḍakena naḍakābhyām naḍakaiḥ
Dativenaḍakāya naḍakābhyām naḍakebhyaḥ
Ablativenaḍakāt naḍakābhyām naḍakebhyaḥ
Genitivenaḍakasya naḍakayoḥ naḍakānām
Locativenaḍake naḍakayoḥ naḍakeṣu

Compound naḍaka -

Adverb -naḍakam -naḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria