Declension table of ?naḍabhaktā

Deva

FeminineSingularDualPlural
Nominativenaḍabhaktā naḍabhakte naḍabhaktāḥ
Vocativenaḍabhakte naḍabhakte naḍabhaktāḥ
Accusativenaḍabhaktām naḍabhakte naḍabhaktāḥ
Instrumentalnaḍabhaktayā naḍabhaktābhyām naḍabhaktābhiḥ
Dativenaḍabhaktāyai naḍabhaktābhyām naḍabhaktābhyaḥ
Ablativenaḍabhaktāyāḥ naḍabhaktābhyām naḍabhaktābhyaḥ
Genitivenaḍabhaktāyāḥ naḍabhaktayoḥ naḍabhaktānām
Locativenaḍabhaktāyām naḍabhaktayoḥ naḍabhaktāsu

Adverb -naḍabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria