Declension table of ?naḍāgiri

Deva

MasculineSingularDualPlural
Nominativenaḍāgiriḥ naḍāgirī naḍāgirayaḥ
Vocativenaḍāgire naḍāgirī naḍāgirayaḥ
Accusativenaḍāgirim naḍāgirī naḍāgirīn
Instrumentalnaḍāgiriṇā naḍāgiribhyām naḍāgiribhiḥ
Dativenaḍāgiraye naḍāgiribhyām naḍāgiribhyaḥ
Ablativenaḍāgireḥ naḍāgiribhyām naḍāgiribhyaḥ
Genitivenaḍāgireḥ naḍāgiryoḥ naḍāgirīṇām
Locativenaḍāgirau naḍāgiryoḥ naḍāgiriṣu

Compound naḍāgiri -

Adverb -naḍāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria