Declension table of ?nṛśaṃsyā

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsyā nṛśaṃsye nṛśaṃsyāḥ
Vocativenṛśaṃsye nṛśaṃsye nṛśaṃsyāḥ
Accusativenṛśaṃsyām nṛśaṃsye nṛśaṃsyāḥ
Instrumentalnṛśaṃsyayā nṛśaṃsyābhyām nṛśaṃsyābhiḥ
Dativenṛśaṃsyāyai nṛśaṃsyābhyām nṛśaṃsyābhyaḥ
Ablativenṛśaṃsyāyāḥ nṛśaṃsyābhyām nṛśaṃsyābhyaḥ
Genitivenṛśaṃsyāyāḥ nṛśaṃsyayoḥ nṛśaṃsyānām
Locativenṛśaṃsyāyām nṛśaṃsyayoḥ nṛśaṃsyāsu

Adverb -nṛśaṃsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria