Declension table of ?nṛśaṃsya

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsyam nṛśaṃsye nṛśaṃsyāni
Vocativenṛśaṃsya nṛśaṃsye nṛśaṃsyāni
Accusativenṛśaṃsyam nṛśaṃsye nṛśaṃsyāni
Instrumentalnṛśaṃsyena nṛśaṃsyābhyām nṛśaṃsyaiḥ
Dativenṛśaṃsyāya nṛśaṃsyābhyām nṛśaṃsyebhyaḥ
Ablativenṛśaṃsyāt nṛśaṃsyābhyām nṛśaṃsyebhyaḥ
Genitivenṛśaṃsyasya nṛśaṃsyayoḥ nṛśaṃsyānām
Locativenṛśaṃsye nṛśaṃsyayoḥ nṛśaṃsyeṣu

Compound nṛśaṃsya -

Adverb -nṛśaṃsyam -nṛśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria