Declension table of ?nṛśaṃsavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛśaṃsavat | nṛśaṃsavantī nṛśaṃsavatī | nṛśaṃsavanti |
Vocative | nṛśaṃsavat | nṛśaṃsavantī nṛśaṃsavatī | nṛśaṃsavanti |
Accusative | nṛśaṃsavat | nṛśaṃsavantī nṛśaṃsavatī | nṛśaṃsavanti |
Instrumental | nṛśaṃsavatā | nṛśaṃsavadbhyām | nṛśaṃsavadbhiḥ |
Dative | nṛśaṃsavate | nṛśaṃsavadbhyām | nṛśaṃsavadbhyaḥ |
Ablative | nṛśaṃsavataḥ | nṛśaṃsavadbhyām | nṛśaṃsavadbhyaḥ |
Genitive | nṛśaṃsavataḥ | nṛśaṃsavatoḥ | nṛśaṃsavatām |
Locative | nṛśaṃsavati | nṛśaṃsavatoḥ | nṛśaṃsavatsu |