Declension table of ?nṛśaṃsavat

Deva

MasculineSingularDualPlural
Nominativenṛśaṃsavān nṛśaṃsavantau nṛśaṃsavantaḥ
Vocativenṛśaṃsavan nṛśaṃsavantau nṛśaṃsavantaḥ
Accusativenṛśaṃsavantam nṛśaṃsavantau nṛśaṃsavataḥ
Instrumentalnṛśaṃsavatā nṛśaṃsavadbhyām nṛśaṃsavadbhiḥ
Dativenṛśaṃsavate nṛśaṃsavadbhyām nṛśaṃsavadbhyaḥ
Ablativenṛśaṃsavataḥ nṛśaṃsavadbhyām nṛśaṃsavadbhyaḥ
Genitivenṛśaṃsavataḥ nṛśaṃsavatoḥ nṛśaṃsavatām
Locativenṛśaṃsavati nṛśaṃsavatoḥ nṛśaṃsavatsu

Compound nṛśaṃsavat -

Adverb -nṛśaṃsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria