Declension table of ?nṛśaṃsavarṇā

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsavarṇā nṛśaṃsavarṇe nṛśaṃsavarṇāḥ
Vocativenṛśaṃsavarṇe nṛśaṃsavarṇe nṛśaṃsavarṇāḥ
Accusativenṛśaṃsavarṇām nṛśaṃsavarṇe nṛśaṃsavarṇāḥ
Instrumentalnṛśaṃsavarṇayā nṛśaṃsavarṇābhyām nṛśaṃsavarṇābhiḥ
Dativenṛśaṃsavarṇāyai nṛśaṃsavarṇābhyām nṛśaṃsavarṇābhyaḥ
Ablativenṛśaṃsavarṇāyāḥ nṛśaṃsavarṇābhyām nṛśaṃsavarṇābhyaḥ
Genitivenṛśaṃsavarṇāyāḥ nṛśaṃsavarṇayoḥ nṛśaṃsavarṇānām
Locativenṛśaṃsavarṇāyām nṛśaṃsavarṇayoḥ nṛśaṃsavarṇāsu

Adverb -nṛśaṃsavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria