Declension table of ?nṛśaṃsavādinī

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsavādinī nṛśaṃsavādinyau nṛśaṃsavādinyaḥ
Vocativenṛśaṃsavādini nṛśaṃsavādinyau nṛśaṃsavādinyaḥ
Accusativenṛśaṃsavādinīm nṛśaṃsavādinyau nṛśaṃsavādinīḥ
Instrumentalnṛśaṃsavādinyā nṛśaṃsavādinībhyām nṛśaṃsavādinībhiḥ
Dativenṛśaṃsavādinyai nṛśaṃsavādinībhyām nṛśaṃsavādinībhyaḥ
Ablativenṛśaṃsavādinyāḥ nṛśaṃsavādinībhyām nṛśaṃsavādinībhyaḥ
Genitivenṛśaṃsavādinyāḥ nṛśaṃsavādinyoḥ nṛśaṃsavādinīnām
Locativenṛśaṃsavādinyām nṛśaṃsavādinyoḥ nṛśaṃsavādinīṣu

Compound nṛśaṃsavādini - nṛśaṃsavādinī -

Adverb -nṛśaṃsavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria