Declension table of ?nṛśaṃsavādin

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsavādi nṛśaṃsavādinī nṛśaṃsavādīni
Vocativenṛśaṃsavādin nṛśaṃsavādi nṛśaṃsavādinī nṛśaṃsavādīni
Accusativenṛśaṃsavādi nṛśaṃsavādinī nṛśaṃsavādīni
Instrumentalnṛśaṃsavādinā nṛśaṃsavādibhyām nṛśaṃsavādibhiḥ
Dativenṛśaṃsavādine nṛśaṃsavādibhyām nṛśaṃsavādibhyaḥ
Ablativenṛśaṃsavādinaḥ nṛśaṃsavādibhyām nṛśaṃsavādibhyaḥ
Genitivenṛśaṃsavādinaḥ nṛśaṃsavādinoḥ nṛśaṃsavādinām
Locativenṛśaṃsavādini nṛśaṃsavādinoḥ nṛśaṃsavādiṣu

Compound nṛśaṃsavādi -

Adverb -nṛśaṃsavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria