Declension table of ?nṛśaṃsavādin

Deva

MasculineSingularDualPlural
Nominativenṛśaṃsavādī nṛśaṃsavādinau nṛśaṃsavādinaḥ
Vocativenṛśaṃsavādin nṛśaṃsavādinau nṛśaṃsavādinaḥ
Accusativenṛśaṃsavādinam nṛśaṃsavādinau nṛśaṃsavādinaḥ
Instrumentalnṛśaṃsavādinā nṛśaṃsavādibhyām nṛśaṃsavādibhiḥ
Dativenṛśaṃsavādine nṛśaṃsavādibhyām nṛśaṃsavādibhyaḥ
Ablativenṛśaṃsavādinaḥ nṛśaṃsavādibhyām nṛśaṃsavādibhyaḥ
Genitivenṛśaṃsavādinaḥ nṛśaṃsavādinoḥ nṛśaṃsavādinām
Locativenṛśaṃsavādini nṛśaṃsavādinoḥ nṛśaṃsavādiṣu

Compound nṛśaṃsavādi -

Adverb -nṛśaṃsavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria