Declension table of ?nṛśaṃsavṛttā

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsavṛttā nṛśaṃsavṛtte nṛśaṃsavṛttāḥ
Vocativenṛśaṃsavṛtte nṛśaṃsavṛtte nṛśaṃsavṛttāḥ
Accusativenṛśaṃsavṛttām nṛśaṃsavṛtte nṛśaṃsavṛttāḥ
Instrumentalnṛśaṃsavṛttayā nṛśaṃsavṛttābhyām nṛśaṃsavṛttābhiḥ
Dativenṛśaṃsavṛttāyai nṛśaṃsavṛttābhyām nṛśaṃsavṛttābhyaḥ
Ablativenṛśaṃsavṛttāyāḥ nṛśaṃsavṛttābhyām nṛśaṃsavṛttābhyaḥ
Genitivenṛśaṃsavṛttāyāḥ nṛśaṃsavṛttayoḥ nṛśaṃsavṛttānām
Locativenṛśaṃsavṛttāyām nṛśaṃsavṛttayoḥ nṛśaṃsavṛttāsu

Adverb -nṛśaṃsavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria