Declension table of ?nṛśaṃsavṛtta

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsavṛttam nṛśaṃsavṛtte nṛśaṃsavṛttāni
Vocativenṛśaṃsavṛtta nṛśaṃsavṛtte nṛśaṃsavṛttāni
Accusativenṛśaṃsavṛttam nṛśaṃsavṛtte nṛśaṃsavṛttāni
Instrumentalnṛśaṃsavṛttena nṛśaṃsavṛttābhyām nṛśaṃsavṛttaiḥ
Dativenṛśaṃsavṛttāya nṛśaṃsavṛttābhyām nṛśaṃsavṛttebhyaḥ
Ablativenṛśaṃsavṛttāt nṛśaṃsavṛttābhyām nṛśaṃsavṛttebhyaḥ
Genitivenṛśaṃsavṛttasya nṛśaṃsavṛttayoḥ nṛśaṃsavṛttānām
Locativenṛśaṃsavṛtte nṛśaṃsavṛttayoḥ nṛśaṃsavṛtteṣu

Compound nṛśaṃsavṛtta -

Adverb -nṛśaṃsavṛttam -nṛśaṃsavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria