Declension table of ?nṛśaṃsatā

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsatā nṛśaṃsate nṛśaṃsatāḥ
Vocativenṛśaṃsate nṛśaṃsate nṛśaṃsatāḥ
Accusativenṛśaṃsatām nṛśaṃsate nṛśaṃsatāḥ
Instrumentalnṛśaṃsatayā nṛśaṃsatābhyām nṛśaṃsatābhiḥ
Dativenṛśaṃsatāyai nṛśaṃsatābhyām nṛśaṃsatābhyaḥ
Ablativenṛśaṃsatāyāḥ nṛśaṃsatābhyām nṛśaṃsatābhyaḥ
Genitivenṛśaṃsatāyāḥ nṛśaṃsatayoḥ nṛśaṃsatānām
Locativenṛśaṃsatāyām nṛśaṃsatayoḥ nṛśaṃsatāsu

Adverb -nṛśaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria