Declension table of ?nṛśaṃsakārin

Deva

NeuterSingularDualPlural
Nominativenṛśaṃsakāri nṛśaṃsakāriṇī nṛśaṃsakārīṇi
Vocativenṛśaṃsakārin nṛśaṃsakāri nṛśaṃsakāriṇī nṛśaṃsakārīṇi
Accusativenṛśaṃsakāri nṛśaṃsakāriṇī nṛśaṃsakārīṇi
Instrumentalnṛśaṃsakāriṇā nṛśaṃsakāribhyām nṛśaṃsakāribhiḥ
Dativenṛśaṃsakāriṇe nṛśaṃsakāribhyām nṛśaṃsakāribhyaḥ
Ablativenṛśaṃsakāriṇaḥ nṛśaṃsakāribhyām nṛśaṃsakāribhyaḥ
Genitivenṛśaṃsakāriṇaḥ nṛśaṃsakāriṇoḥ nṛśaṃsakāriṇām
Locativenṛśaṃsakāriṇi nṛśaṃsakāriṇoḥ nṛśaṃsakāriṣu

Compound nṛśaṃsakāri -

Adverb -nṛśaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria