Declension table of ?nṛśaṃsakāriṇī

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsakāriṇī nṛśaṃsakāriṇyau nṛśaṃsakāriṇyaḥ
Vocativenṛśaṃsakāriṇi nṛśaṃsakāriṇyau nṛśaṃsakāriṇyaḥ
Accusativenṛśaṃsakāriṇīm nṛśaṃsakāriṇyau nṛśaṃsakāriṇīḥ
Instrumentalnṛśaṃsakāriṇyā nṛśaṃsakāriṇībhyām nṛśaṃsakāriṇībhiḥ
Dativenṛśaṃsakāriṇyai nṛśaṃsakāriṇībhyām nṛśaṃsakāriṇībhyaḥ
Ablativenṛśaṃsakāriṇyāḥ nṛśaṃsakāriṇībhyām nṛśaṃsakāriṇībhyaḥ
Genitivenṛśaṃsakāriṇyāḥ nṛśaṃsakāriṇyoḥ nṛśaṃsakāriṇīnām
Locativenṛśaṃsakāriṇyām nṛśaṃsakāriṇyoḥ nṛśaṃsakāriṇīṣu

Compound nṛśaṃsakāriṇi - nṛśaṃsakāriṇī -

Adverb -nṛśaṃsakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria