Declension table of nṛyajña

Deva

MasculineSingularDualPlural
Nominativenṛyajñaḥ nṛyajñau nṛyajñāḥ
Vocativenṛyajña nṛyajñau nṛyajñāḥ
Accusativenṛyajñam nṛyajñau nṛyajñān
Instrumentalnṛyajñena nṛyajñābhyām nṛyajñaiḥ nṛyajñebhiḥ
Dativenṛyajñāya nṛyajñābhyām nṛyajñebhyaḥ
Ablativenṛyajñāt nṛyajñābhyām nṛyajñebhyaḥ
Genitivenṛyajñasya nṛyajñayoḥ nṛyajñānām
Locativenṛyajñe nṛyajñayoḥ nṛyajñeṣu

Compound nṛyajña -

Adverb -nṛyajñam -nṛyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria