Declension table of ?nṛviḍamba

Deva

NeuterSingularDualPlural
Nominativenṛviḍambam nṛviḍambe nṛviḍambāni
Vocativenṛviḍamba nṛviḍambe nṛviḍambāni
Accusativenṛviḍambam nṛviḍambe nṛviḍambāni
Instrumentalnṛviḍambena nṛviḍambābhyām nṛviḍambaiḥ
Dativenṛviḍambāya nṛviḍambābhyām nṛviḍambebhyaḥ
Ablativenṛviḍambāt nṛviḍambābhyām nṛviḍambebhyaḥ
Genitivenṛviḍambasya nṛviḍambayoḥ nṛviḍambānām
Locativenṛviḍambe nṛviḍambayoḥ nṛviḍambeṣu

Compound nṛviḍamba -

Adverb -nṛviḍambam -nṛviḍambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria