Declension table of ?nṛviḍamba

Deva

MasculineSingularDualPlural
Nominativenṛviḍambaḥ nṛviḍambau nṛviḍambāḥ
Vocativenṛviḍamba nṛviḍambau nṛviḍambāḥ
Accusativenṛviḍambam nṛviḍambau nṛviḍambān
Instrumentalnṛviḍambena nṛviḍambābhyām nṛviḍambaiḥ nṛviḍambebhiḥ
Dativenṛviḍambāya nṛviḍambābhyām nṛviḍambebhyaḥ
Ablativenṛviḍambāt nṛviḍambābhyām nṛviḍambebhyaḥ
Genitivenṛviḍambasya nṛviḍambayoḥ nṛviḍambānām
Locativenṛviḍambe nṛviḍambayoḥ nṛviḍambeṣu

Compound nṛviḍamba -

Adverb -nṛviḍambam -nṛviḍambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria