Declension table of ?nṛveṣṭana

Deva

MasculineSingularDualPlural
Nominativenṛveṣṭanaḥ nṛveṣṭanau nṛveṣṭanāḥ
Vocativenṛveṣṭana nṛveṣṭanau nṛveṣṭanāḥ
Accusativenṛveṣṭanam nṛveṣṭanau nṛveṣṭanān
Instrumentalnṛveṣṭanena nṛveṣṭanābhyām nṛveṣṭanaiḥ nṛveṣṭanebhiḥ
Dativenṛveṣṭanāya nṛveṣṭanābhyām nṛveṣṭanebhyaḥ
Ablativenṛveṣṭanāt nṛveṣṭanābhyām nṛveṣṭanebhyaḥ
Genitivenṛveṣṭanasya nṛveṣṭanayoḥ nṛveṣṭanānām
Locativenṛveṣṭane nṛveṣṭanayoḥ nṛveṣṭaneṣu

Compound nṛveṣṭana -

Adverb -nṛveṣṭanam -nṛveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria