Declension table of ?nṛvatā

Deva

FeminineSingularDualPlural
Nominativenṛvatā nṛvate nṛvatāḥ
Vocativenṛvate nṛvate nṛvatāḥ
Accusativenṛvatām nṛvate nṛvatāḥ
Instrumentalnṛvatayā nṛvatābhyām nṛvatābhiḥ
Dativenṛvatāyai nṛvatābhyām nṛvatābhyaḥ
Ablativenṛvatāyāḥ nṛvatābhyām nṛvatābhyaḥ
Genitivenṛvatāyāḥ nṛvatayoḥ nṛvatānām
Locativenṛvatāyām nṛvatayoḥ nṛvatāsu

Adverb -nṛvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria