Declension table of ?nṛvat

Deva

NeuterSingularDualPlural
Nominativenṛvat nṛvantī nṛvatī nṛvanti
Vocativenṛvat nṛvantī nṛvatī nṛvanti
Accusativenṛvat nṛvantī nṛvatī nṛvanti
Instrumentalnṛvatā nṛvadbhyām nṛvadbhiḥ
Dativenṛvate nṛvadbhyām nṛvadbhyaḥ
Ablativenṛvataḥ nṛvadbhyām nṛvadbhyaḥ
Genitivenṛvataḥ nṛvatoḥ nṛvatām
Locativenṛvati nṛvatoḥ nṛvatsu

Adverb -nṛvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria