Declension table of ?nṛvat

Deva

MasculineSingularDualPlural
Nominativenṛvān nṛvantau nṛvantaḥ
Vocativenṛvan nṛvantau nṛvantaḥ
Accusativenṛvantam nṛvantau nṛvataḥ
Instrumentalnṛvatā nṛvadbhyām nṛvadbhiḥ
Dativenṛvate nṛvadbhyām nṛvadbhyaḥ
Ablativenṛvataḥ nṛvadbhyām nṛvadbhyaḥ
Genitivenṛvataḥ nṛvatoḥ nṛvatām
Locativenṛvati nṛvatoḥ nṛvatsu

Compound nṛvat -

Adverb -nṛvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria