Declension table of ?nṛvara

Deva

MasculineSingularDualPlural
Nominativenṛvaraḥ nṛvarau nṛvarāḥ
Vocativenṛvara nṛvarau nṛvarāḥ
Accusativenṛvaram nṛvarau nṛvarān
Instrumentalnṛvareṇa nṛvarābhyām nṛvaraiḥ nṛvarebhiḥ
Dativenṛvarāya nṛvarābhyām nṛvarebhyaḥ
Ablativenṛvarāt nṛvarābhyām nṛvarebhyaḥ
Genitivenṛvarasya nṛvarayoḥ nṛvarāṇām
Locativenṛvare nṛvarayoḥ nṛvareṣu

Compound nṛvara -

Adverb -nṛvaram -nṛvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria