Declension table of ?nṛvāhya

Deva

NeuterSingularDualPlural
Nominativenṛvāhyam nṛvāhye nṛvāhyāṇi
Vocativenṛvāhya nṛvāhye nṛvāhyāṇi
Accusativenṛvāhyam nṛvāhye nṛvāhyāṇi
Instrumentalnṛvāhyeṇa nṛvāhyābhyām nṛvāhyaiḥ
Dativenṛvāhyāya nṛvāhyābhyām nṛvāhyebhyaḥ
Ablativenṛvāhyāt nṛvāhyābhyām nṛvāhyebhyaḥ
Genitivenṛvāhyasya nṛvāhyayoḥ nṛvāhyāṇām
Locativenṛvāhye nṛvāhyayoḥ nṛvāhyeṣu

Compound nṛvāhya -

Adverb -nṛvāhyam -nṛvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria