Declension table of ?nṛvāhaṇa

Deva

NeuterSingularDualPlural
Nominativenṛvāhaṇam nṛvāhaṇe nṛvāhaṇāni
Vocativenṛvāhaṇa nṛvāhaṇe nṛvāhaṇāni
Accusativenṛvāhaṇam nṛvāhaṇe nṛvāhaṇāni
Instrumentalnṛvāhaṇena nṛvāhaṇābhyām nṛvāhaṇaiḥ
Dativenṛvāhaṇāya nṛvāhaṇābhyām nṛvāhaṇebhyaḥ
Ablativenṛvāhaṇāt nṛvāhaṇābhyām nṛvāhaṇebhyaḥ
Genitivenṛvāhaṇasya nṛvāhaṇayoḥ nṛvāhaṇānām
Locativenṛvāhaṇe nṛvāhaṇayoḥ nṛvāhaṇeṣu

Compound nṛvāhaṇa -

Adverb -nṛvāhaṇam -nṛvāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria