Declension table of ?nṛvāhaṇa

Deva

MasculineSingularDualPlural
Nominativenṛvāhaṇaḥ nṛvāhaṇau nṛvāhaṇāḥ
Vocativenṛvāhaṇa nṛvāhaṇau nṛvāhaṇāḥ
Accusativenṛvāhaṇam nṛvāhaṇau nṛvāhaṇān
Instrumentalnṛvāhaṇena nṛvāhaṇābhyām nṛvāhaṇaiḥ nṛvāhaṇebhiḥ
Dativenṛvāhaṇāya nṛvāhaṇābhyām nṛvāhaṇebhyaḥ
Ablativenṛvāhaṇāt nṛvāhaṇābhyām nṛvāhaṇebhyaḥ
Genitivenṛvāhaṇasya nṛvāhaṇayoḥ nṛvāhaṇānām
Locativenṛvāhaṇe nṛvāhaṇayoḥ nṛvāhaṇeṣu

Compound nṛvāhaṇa -

Adverb -nṛvāhaṇam -nṛvāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria