Declension table of ?nṛtyekṣaṇa

Deva

NeuterSingularDualPlural
Nominativenṛtyekṣaṇam nṛtyekṣaṇe nṛtyekṣaṇāni
Vocativenṛtyekṣaṇa nṛtyekṣaṇe nṛtyekṣaṇāni
Accusativenṛtyekṣaṇam nṛtyekṣaṇe nṛtyekṣaṇāni
Instrumentalnṛtyekṣaṇena nṛtyekṣaṇābhyām nṛtyekṣaṇaiḥ
Dativenṛtyekṣaṇāya nṛtyekṣaṇābhyām nṛtyekṣaṇebhyaḥ
Ablativenṛtyekṣaṇāt nṛtyekṣaṇābhyām nṛtyekṣaṇebhyaḥ
Genitivenṛtyekṣaṇasya nṛtyekṣaṇayoḥ nṛtyekṣaṇānām
Locativenṛtyekṣaṇe nṛtyekṣaṇayoḥ nṛtyekṣaṇeṣu

Compound nṛtyekṣaṇa -

Adverb -nṛtyekṣaṇam -nṛtyekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria