Declension table of ?nṛtyagītavādya

Deva

NeuterSingularDualPlural
Nominativenṛtyagītavādyam nṛtyagītavādye nṛtyagītavādyāni
Vocativenṛtyagītavādya nṛtyagītavādye nṛtyagītavādyāni
Accusativenṛtyagītavādyam nṛtyagītavādye nṛtyagītavādyāni
Instrumentalnṛtyagītavādyena nṛtyagītavādyābhyām nṛtyagītavādyaiḥ
Dativenṛtyagītavādyāya nṛtyagītavādyābhyām nṛtyagītavādyebhyaḥ
Ablativenṛtyagītavādyāt nṛtyagītavādyābhyām nṛtyagītavādyebhyaḥ
Genitivenṛtyagītavādyasya nṛtyagītavādyayoḥ nṛtyagītavādyānām
Locativenṛtyagītavādye nṛtyagītavādyayoḥ nṛtyagītavādyeṣu

Compound nṛtyagītavādya -

Adverb -nṛtyagītavādyam -nṛtyagītavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria