Declension table of ?nṛttamayī

Deva

FeminineSingularDualPlural
Nominativenṛttamayī nṛttamayyau nṛttamayyaḥ
Vocativenṛttamayi nṛttamayyau nṛttamayyaḥ
Accusativenṛttamayīm nṛttamayyau nṛttamayīḥ
Instrumentalnṛttamayyā nṛttamayībhyām nṛttamayībhiḥ
Dativenṛttamayyai nṛttamayībhyām nṛttamayībhyaḥ
Ablativenṛttamayyāḥ nṛttamayībhyām nṛttamayībhyaḥ
Genitivenṛttamayyāḥ nṛttamayyoḥ nṛttamayīnām
Locativenṛttamayyām nṛttamayyoḥ nṛttamayīṣu

Compound nṛttamayi - nṛttamayī -

Adverb -nṛttamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria