Declension table of ?nṛttajñā

Deva

FeminineSingularDualPlural
Nominativenṛttajñā nṛttajñe nṛttajñāḥ
Vocativenṛttajñe nṛttajñe nṛttajñāḥ
Accusativenṛttajñām nṛttajñe nṛttajñāḥ
Instrumentalnṛttajñayā nṛttajñābhyām nṛttajñābhiḥ
Dativenṛttajñāyai nṛttajñābhyām nṛttajñābhyaḥ
Ablativenṛttajñāyāḥ nṛttajñābhyām nṛttajñābhyaḥ
Genitivenṛttajñāyāḥ nṛttajñayoḥ nṛttajñānām
Locativenṛttajñāyām nṛttajñayoḥ nṛttajñāsu

Adverb -nṛttajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria