Declension table of ?nṛttajña

Deva

NeuterSingularDualPlural
Nominativenṛttajñam nṛttajñe nṛttajñāni
Vocativenṛttajña nṛttajñe nṛttajñāni
Accusativenṛttajñam nṛttajñe nṛttajñāni
Instrumentalnṛttajñena nṛttajñābhyām nṛttajñaiḥ
Dativenṛttajñāya nṛttajñābhyām nṛttajñebhyaḥ
Ablativenṛttajñāt nṛttajñābhyām nṛttajñebhyaḥ
Genitivenṛttajñasya nṛttajñayoḥ nṛttajñānām
Locativenṛttajñe nṛttajñayoḥ nṛttajñeṣu

Compound nṛttajña -

Adverb -nṛttajñam -nṛttajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria