Declension table of ?nṛttajña

Deva

MasculineSingularDualPlural
Nominativenṛttajñaḥ nṛttajñau nṛttajñāḥ
Vocativenṛttajña nṛttajñau nṛttajñāḥ
Accusativenṛttajñam nṛttajñau nṛttajñān
Instrumentalnṛttajñena nṛttajñābhyām nṛttajñaiḥ nṛttajñebhiḥ
Dativenṛttajñāya nṛttajñābhyām nṛttajñebhyaḥ
Ablativenṛttajñāt nṛttajñābhyām nṛttajñebhyaḥ
Genitivenṛttajñasya nṛttajñayoḥ nṛttajñānām
Locativenṛttajñe nṛttajñayoḥ nṛttajñeṣu

Compound nṛttajña -

Adverb -nṛttajñam -nṛttajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria