Declension table of nṛtta

Deva

NeuterSingularDualPlural
Nominativenṛttam nṛtte nṛttāni
Vocativenṛtta nṛtte nṛttāni
Accusativenṛttam nṛtte nṛttāni
Instrumentalnṛttena nṛttābhyām nṛttaiḥ
Dativenṛttāya nṛttābhyām nṛttebhyaḥ
Ablativenṛttāt nṛttābhyām nṛttebhyaḥ
Genitivenṛttasya nṛttayoḥ nṛttānām
Locativenṛtte nṛttayoḥ nṛtteṣu

Compound nṛtta -

Adverb -nṛttam -nṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria