Declension table of ?nṛtamā

Deva

FeminineSingularDualPlural
Nominativenṛtamā nṛtame nṛtamāḥ
Vocativenṛtame nṛtame nṛtamāḥ
Accusativenṛtamām nṛtame nṛtamāḥ
Instrumentalnṛtamayā nṛtamābhyām nṛtamābhiḥ
Dativenṛtamāyai nṛtamābhyām nṛtamābhyaḥ
Ablativenṛtamāyāḥ nṛtamābhyām nṛtamābhyaḥ
Genitivenṛtamāyāḥ nṛtamayoḥ nṛtamānām
Locativenṛtamāyām nṛtamayoḥ nṛtamāsu

Adverb -nṛtamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria