Declension table of ?nṛtama

Deva

MasculineSingularDualPlural
Nominativenṛtamaḥ nṛtamau nṛtamāḥ
Vocativenṛtama nṛtamau nṛtamāḥ
Accusativenṛtamam nṛtamau nṛtamān
Instrumentalnṛtamena nṛtamābhyām nṛtamaiḥ nṛtamebhiḥ
Dativenṛtamāya nṛtamābhyām nṛtamebhyaḥ
Ablativenṛtamāt nṛtamābhyām nṛtamebhyaḥ
Genitivenṛtamasya nṛtamayoḥ nṛtamānām
Locativenṛtame nṛtamayoḥ nṛtameṣu

Compound nṛtama -

Adverb -nṛtamam -nṛtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria