Declension table of ?nṛsiṃhīya

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhīyam nṛsiṃhīye nṛsiṃhīyāni
Vocativenṛsiṃhīya nṛsiṃhīye nṛsiṃhīyāni
Accusativenṛsiṃhīyam nṛsiṃhīye nṛsiṃhīyāni
Instrumentalnṛsiṃhīyena nṛsiṃhīyābhyām nṛsiṃhīyaiḥ
Dativenṛsiṃhīyāya nṛsiṃhīyābhyām nṛsiṃhīyebhyaḥ
Ablativenṛsiṃhīyāt nṛsiṃhīyābhyām nṛsiṃhīyebhyaḥ
Genitivenṛsiṃhīyasya nṛsiṃhīyayoḥ nṛsiṃhīyānām
Locativenṛsiṃhīye nṛsiṃhīyayoḥ nṛsiṃhīyeṣu

Compound nṛsiṃhīya -

Adverb -nṛsiṃhīyam -nṛsiṃhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria