Declension table of ?nṛsiṃhatva

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhatvam nṛsiṃhatve nṛsiṃhatvāni
Vocativenṛsiṃhatva nṛsiṃhatve nṛsiṃhatvāni
Accusativenṛsiṃhatvam nṛsiṃhatve nṛsiṃhatvāni
Instrumentalnṛsiṃhatvena nṛsiṃhatvābhyām nṛsiṃhatvaiḥ
Dativenṛsiṃhatvāya nṛsiṃhatvābhyām nṛsiṃhatvebhyaḥ
Ablativenṛsiṃhatvāt nṛsiṃhatvābhyām nṛsiṃhatvebhyaḥ
Genitivenṛsiṃhatvasya nṛsiṃhatvayoḥ nṛsiṃhatvānām
Locativenṛsiṃhatve nṛsiṃhatvayoḥ nṛsiṃhatveṣu

Compound nṛsiṃhatva -

Adverb -nṛsiṃhatvam -nṛsiṃhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria