Declension table of ?nṛsiṃhatāpanī

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhatāpanī nṛsiṃhatāpanyau nṛsiṃhatāpanyaḥ
Vocativenṛsiṃhatāpani nṛsiṃhatāpanyau nṛsiṃhatāpanyaḥ
Accusativenṛsiṃhatāpanīm nṛsiṃhatāpanyau nṛsiṃhatāpanīḥ
Instrumentalnṛsiṃhatāpanyā nṛsiṃhatāpanībhyām nṛsiṃhatāpanībhiḥ
Dativenṛsiṃhatāpanyai nṛsiṃhatāpanībhyām nṛsiṃhatāpanībhyaḥ
Ablativenṛsiṃhatāpanyāḥ nṛsiṃhatāpanībhyām nṛsiṃhatāpanībhyaḥ
Genitivenṛsiṃhatāpanyāḥ nṛsiṃhatāpanyoḥ nṛsiṃhatāpanīnām
Locativenṛsiṃhatāpanyām nṛsiṃhatāpanyoḥ nṛsiṃhatāpanīṣu

Compound nṛsiṃhatāpani - nṛsiṃhatāpanī -

Adverb -nṛsiṃhatāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria